Rig Veda

Progress:7.0%

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥

sanskrit

Secure Agni, the king of sacrifice, the afflicter (of foes), the invoker (of the gods), the distributor of food through heaven and earth, the golden-formed, for your protection before (surprised by) sudden death.

english translation

A vo॒ rAjA॑namadhva॒rasya॑ ru॒draM hotA॑raM satya॒yajaM॒ roda॑syoH | a॒gniM pu॒rA ta॑nayi॒tnora॒cittA॒ddhira॑NyarUpa॒mava॑se kRNudhvam || A vo rAjAnamadhvarasya rudraM hotAraM satyayajaM rodasyoH | agniM purA tanayitnoracittAddhiraNyarUpamavase kRNudhvam ||

hk transliteration

अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: । अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥ अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥

sanskrit

This is the altar which we have decorated for you, as a wife attached to her husband puts on elegant garments (to gratify him); maturer of good works, sit down in our presence invested (with radiance), while your flames incline towards you.

english translation

a॒yaM yoni॑zcakR॒mA yaM va॒yaM te॑ jA॒yeva॒ patya॑ uza॒tI su॒vAsA॑: | a॒rvA॒cI॒naH pari॑vIto॒ ni SI॑de॒mA u॑ te svapAka pratI॒cIH || ayaM yonizcakRmA yaM vayaM te jAyeva patya uzatI suvAsAH | arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH ||

hk transliteration

आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः । दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥ आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥

sanskrit

Repeat, oḥ priest, the praise, the prayer, to the attentive, the affable Agni, the beholder of man, the giver of felicity, the divine, the immortal; to him whom the effuser of the libation, like the (bruising) stone, adores aloud.

english translation

A॒zR॒Nva॒te adR॑pitAya॒ manma॑ nR॒cakSa॑se sumRLI॒kAya॑ vedhaH | de॒vAya॑ za॒stima॒mRtA॑ya zaMsa॒ grAve॑va॒ sotA॑ madhu॒SudyamI॒Le || AzRNvate adRpitAya manma nRcakSase sumRLIkAya vedhaH | devAya zastimamRtAya zaMsa grAveva sotA madhuSudyamILe ||

hk transliteration

त्वं चि॑न्न॒: शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः । क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥ त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥

sanskrit

You Agni, preside over this our rite; do you who are cognizant of truth, and the author of good works, recognize this our adoration, whenever these exhilarating prayers (are addressed) to you whenever friendly relations with you are (established) in our dwelling.

english translation

tvaM ci॑nna॒: zamyA॑ agne a॒syA R॒tasya॑ bodhyRtacitsvA॒dhIH | ka॒dA ta॑ u॒kthA sa॑dha॒mAdyA॑ni ka॒dA bha॑vanti sa॒khyA gR॒he te॑ || tvaM cinnaH zamyA agne asyA Rtasya bodhyRtacitsvAdhIH | kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te ||

hk transliteration

क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑: । क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒: कद॑र्य॒म्णे कद्भगा॑य ॥ कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः । कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥

sanskrit

Why, Agni, do you reproach us (for our sin) to Varuṇa, why to the heaven? what is our offence? why repeat it to the bountiful Mitra, to earth, to Aryaman, or to Bhaga?

english translation

ka॒thA ha॒ tadvaru॑NAya॒ tvama॑gne ka॒thA di॒ve ga॑rhase॒ kanna॒ Aga॑: | ka॒thA mi॒trAya॑ mI॒LhuSe॑ pRthi॒vyai brava॒: kada॑rya॒mNe kadbhagA॑ya || kathA ha tadvaruNAya tvamagne kathA dive garhase kanna AgaH | kathA mitrAya mILhuSe pRthivyai bravaH kadaryamNe kadbhagAya ||

hk transliteration