Rig Veda

Progress:7.5%

त्वं चि॑न्न॒: शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः । क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥ त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥

sanskrit

You Agni, preside over this our rite; do you who are cognizant of truth, and the author of good works, recognize this our adoration, whenever these exhilarating prayers (are addressed) to you whenever friendly relations with you are (established) in our dwelling.

english translation

tvaM ci॑nna॒: zamyA॑ agne a॒syA R॒tasya॑ bodhyRtacitsvA॒dhIH | ka॒dA ta॑ u॒kthA sa॑dha॒mAdyA॑ni ka॒dA bha॑vanti sa॒khyA gR॒he te॑ || tvaM cinnaH zamyA agne asyA Rtasya bodhyRtacitsvAdhIH | kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te ||

hk transliteration