Rig Veda

Progress:49.7%

इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म् । इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते ॥ इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् । इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥

sanskrit

The most exalted, the most humble, (invoke) Indra; the middle (classes) invoke Indra; those going, those stopping, (invoke) Indra; those dwelling at home, those going in battle, (invoke) Indra; men needing food invoke Indra.

english translation

indraM॒ pare'va॑re madhya॒mAsa॒ indraM॒ yAnto'va॑sitAsa॒ indra॑m | indraM॑ kSi॒yanta॑ u॒ta yudhya॑mAnA॒ indraM॒ naro॑ vAja॒yanto॑ havante || indraM pare'vare madhyamAsa indraM yAnto'vasitAsa indram | indraM kSiyanta uta yudhyamAnA indraM naro vAjayanto havante ||

hk transliteration