Progress:49.9%

अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्र॑: । अ॒हं कुत्स॑मार्जुने॒यं न्यृ॑ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥ अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः । अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥

I have been Manu and Sūrya; I am the wise ṛṣi: Kakṣīvat; I have befriended Kutsa, the son of Arjuni; I am the far-seeing Uśanās; so behold me.

english translation

a॒haM manu॑rabhavaM॒ sUrya॑zcA॒haM ka॒kSIvA~॒ RSi॑rasmi॒ vipra॑: | a॒haM kutsa॑mArjune॒yaM nyR॑Jje॒'haM ka॒viru॒zanA॒ pazya॑tA mA || ahaM manurabhavaM sUryazcAhaM kakSIvA~ RSirasmi vipraH | ahaM kutsamArjuneyaM nyRJje'haM kaviruzanA pazyatA mA ||

hk transliteration by Sanscript