Rig Veda

Progress:38.2%

त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षर॑न्तीम् । अर॑मयो॒ नम॒सैज॒दर्ण॑: सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ॥ त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥

sanskrit

You have made the vast, all-cherishing, and exuberant earth, delighted with (abundant) food, and tremulous water, for (the sake of) Turvīti and Vayyā; you have made the rivers easy to be crossed.

english translation

tvaM ma॒hIma॒vaniM॑ vi॒zvadhe॑nAM tu॒rvIta॑ye va॒yyA॑ya॒ kSara॑ntIm | ara॑mayo॒ nama॒saija॒darNa॑: sutara॒NA~ a॑kRNorindra॒ sindhU॑n || tvaM mahImavaniM vizvadhenAM turvItaye vayyAya kSarantIm | aramayo namasaijadarNaH sutaraNA~ akRNorindra sindhUn ||

hk transliteration