Rig Veda

Progress:31.6%

त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः । त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ॥ त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । त्वं वृत्रं शवसा जघन्वान्त्सृजः सिन्धूँरहिना जग्रसानान् ॥

sanskrit

You, Indra, are mighty; the vast earth confesses to you (your) strength, as does the heaven; you have slain Vṛtra by your vigour, you have set free the rivers arrested by Ahi.

english translation

tvaM ma॒hA~ i॑ndra॒ tubhyaM॑ ha॒ kSA anu॑ kSa॒traM maM॒hanA॑ manyata॒ dyauH | tvaM vR॒traM zava॑sA jagha॒nvAntsR॒jaH sindhU~॒rahi॑nA jagrasA॒nAn || tvaM mahA~ indra tubhyaM ha kSA anu kSatraM maMhanA manyata dyauH | tvaM vRtraM zavasA jaghanvAntsRjaH sindhU~rahinA jagrasAnAn ||

hk transliteration

तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः । ऋ॒घा॒यन्त॑ सु॒भ्व१॒॑: पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आप॑: ॥ तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः । ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥

sanskrit

At the birth of you who are resplendent, trembled the heaven (and) trembled the earth through fear of your wrath; the mighty clouds were confined; they destroyed (the distress of drought), spreading the waters over the dry places.

english translation

tava॑ tvi॒So jani॑manrejata॒ dyau reja॒dbhUmi॑rbhi॒yasA॒ svasya॑ ma॒nyoH | R॒ghA॒yanta॑ su॒bhva1॒॑: parva॑tAsa॒ Arda॒ndhanvA॑ni sa॒raya॑nta॒ Apa॑: || tava tviSo janimanrejata dyau rejadbhUmirbhiyasA svasya manyoH | RghAyanta subhvaH parvatAsa ArdandhanvAni sarayanta ApaH ||

hk transliteration

भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओज॑: । वधी॑द्वृ॒त्रं वज्रे॑ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥ भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः । वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥

sanskrit

The subduer of foes, manifesting his energy and hurling his thunderbolt, shattered the mountain by his strength; he slew Vṛtra with the thunderbolt, exulting, and the waters whose obstructor was destroyed rushed forth with rapidity.

english translation

bhi॒nadgi॒riM zava॑sA॒ vajra॑mi॒SNannA॑viSkRNvA॒naH sa॑hasA॒na oja॑: | vadhI॑dvR॒traM vajre॑Na mandasA॒naH sara॒nnApo॒ java॑sA ha॒tavR॑SNIH || bhinadgiriM zavasA vajramiSNannAviSkRNvAnaH sahasAna ojaH | vadhIdvRtraM vajreNa mandasAnaH sarannApo javasA hatavRSNIH ||

hk transliteration

सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् । य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥ सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् । य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥

sanskrit

Heaven, your progenitor, conceived (I have obtained) a worthy son; the maker of Indra was the accomplisher of a most excellent work; he who begot the adorable (Indra), armed with the thunderbolt, irremovable from his station, and endowed with greatness.

english translation

su॒vIra॑ste jani॒tA ma॑nyata॒ dyaurindra॑sya ka॒rtA svapa॑stamo bhUt | ya IM॑ ja॒jAna॑ sva॒ryaM॑ su॒vajra॒mana॑pacyutaM॒ sada॑so॒ na bhUma॑ || suvIraste janitA manyata dyaurindrasya kartA svapastamo bhUt | ya IM jajAna svaryaM suvajramanapacyutaM sadaso na bhUma ||

hk transliteration

य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑: । स॒त्यमे॑न॒मनु॒ विश्वे॑ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोन॑: ॥ य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः । सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥

sanskrit

All men, praising the munificence of the divine Maghavan, verily glorify him who alone casts downmany, Indra, the king of men, the adored of many.

english translation

ya eka॑ iccyA॒vaya॑ti॒ pra bhUmA॒ rAjA॑ kRSTI॒nAM pu॑ruhU॒ta indra॑: | sa॒tyame॑na॒manu॒ vizve॑ madanti rA॒tiM de॒vasya॑ gRNa॒to ma॒ghona॑: || ya eka iccyAvayati pra bhUmA rAjA kRSTInAM puruhUta indraH | satyamenamanu vizve madanti rAtiM devasya gRNato maghonaH ||

hk transliteration