Rig Veda

Progress:32.4%

स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः । स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥ सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥

sanskrit

Truly are all libations his, the inebriating draughts are truly most exhilarating to the mighty Indra; truly are you the lord of wealth, of (all sorts of) treasures; you, Indra, support all people by the gift (of riches).

english translation

sa॒trA somA॑ abhavannasya॒ vizve॑ sa॒trA madA॑so bRha॒to madi॑SThAH | sa॒trAbha॑vo॒ vasu॑pati॒rvasU॑nAM॒ datre॒ vizvA॑ adhithA indra kR॒STIH || satrA somA abhavannasya vizve satrA madAso bRhato madiSThAH | satrAbhavo vasupatirvasUnAM datre vizvA adhithA indra kRSTIH ||

hk transliteration

त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः । त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥ त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः । त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥

sanskrit

You, O Indra, are the first to be born in the universe. You, Indra, have struck the mountains with your thunderbolt. O Indra, you are the first to be born in the universe, and you are the master of the crops. O Indra, you are the bull who is trying to kill me with your thunderbolt.

english translation

tvamadha॑ pratha॒maM jAya॑mA॒no'me॒ vizvA॑ adhithA indra kR॒STIH | tvaM prati॑ pra॒vata॑ A॒zayA॑na॒mahiM॒ vajre॑Na maghava॒nvi vR॑zcaH || tvamadha prathamaM jAyamAno'me vizvA adhithA indra kRSTIH | tvaM prati pravata AzayAnamahiM vajreNa maghavanvi vRzcaH ||

hk transliteration

स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् । हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधा॑: ॥ सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् । हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥

sanskrit

Satrahana, Dadhrishi, Tumra, Indra, Mahamapara, Vrishabha and Suvajra. He killed Vṛtrāsura and gave him the horse. The Indras are the demigods. I have also worshiped Satrahaṇa, Dādhṛṣi, Tumra, Indra, Mahamapara, Vṛṣabha and Suvajra. He killed Vṛtrāsura and gave him the horse, and the Indras were the demigods.

english translation

sa॒trA॒haNaM॒ dAdhR॑SiM॒ tumra॒mindraM॑ ma॒hAma॑pA॒raM vR॑Sa॒bhaM su॒vajra॑m | hantA॒ yo vR॒traM sani॑to॒ta vAjaM॒ dAtA॑ ma॒ghAni॑ ma॒ghavA॑ su॒rAdhA॑: || satrAhaNaM dAdhRSiM tumramindraM mahAmapAraM vRSabhaM suvajram | hantA yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH ||

hk transliteration

अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एक॑: । अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यास॑: स॒ख्ये स्या॑म ॥ अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः । अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥

sanskrit

This Maghavan, who destroys assembled hosts, is he who is renowned as chief in battles; he brings the food which he bestows (upon the worshipper); may we be held dear in his friendship.

english translation

a॒yaM vRta॑zcAtayate samI॒cIrya A॒jiSu॑ ma॒ghavA॑ zR॒Nva eka॑: | a॒yaM vAjaM॑ bharati॒ yaM sa॒notya॒sya pri॒yAsa॑: sa॒khye syA॑ma || ayaM vRtazcAtayate samIcIrya AjiSu maghavA zRNva ekaH | ayaM vAjaM bharati yaM sanotyasya priyAsaH sakhye syAma ||

hk transliteration

अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥ अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥

sanskrit

This (Indra), is renowned, whether conquering or slaying (his foes), or whether in conflict he recovers the cattle; when Indra truly entertains anger all that is stationary or moveable is in fear of him.

english translation

a॒yaM zR॑Nve॒ adha॒ jaya॑nnu॒ta ghnanna॒yamu॒ta pra kR॑Nute yu॒dhA gAH | ya॒dA sa॒tyaM kR॑Nu॒te ma॒nyumindro॒ vizvaM॑ dR॒LhaM bha॑yata॒ eja॑dasmAt || ayaM zRNve adha jayannuta ghnannayamuta pra kRNute yudhA gAH | yadA satyaM kRNute manyumindro vizvaM dRLhaM bhayata ejadasmAt ||

hk transliteration