Rig Veda

Progress:33.1%

अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥ अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥

sanskrit

This (Indra), is renowned, whether conquering or slaying (his foes), or whether in conflict he recovers the cattle; when Indra truly entertains anger all that is stationary or moveable is in fear of him.

english translation

a॒yaM zR॑Nve॒ adha॒ jaya॑nnu॒ta ghnanna॒yamu॒ta pra kR॑Nute yu॒dhA gAH | ya॒dA sa॒tyaM kR॑Nu॒te ma॒nyumindro॒ vizvaM॑ dR॒LhaM bha॑yata॒ eja॑dasmAt || ayaM zRNve adha jayannuta ghnannayamuta pra kRNute yudhA gAH | yadA satyaM kRNute manyumindro vizvaM dRLhaM bhayata ejadasmAt ||

hk transliteration