Rig Veda

Progress:31.6%

त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः । त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ॥ त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । त्वं वृत्रं शवसा जघन्वान्त्सृजः सिन्धूँरहिना जग्रसानान् ॥

sanskrit

You, Indra, are mighty; the vast earth confesses to you (your) strength, as does the heaven; you have slain Vṛtra by your vigour, you have set free the rivers arrested by Ahi.

english translation

tvaM ma॒hA~ i॑ndra॒ tubhyaM॑ ha॒ kSA anu॑ kSa॒traM maM॒hanA॑ manyata॒ dyauH | tvaM vR॒traM zava॑sA jagha॒nvAntsR॒jaH sindhU~॒rahi॑nA jagrasA॒nAn || tvaM mahA~ indra tubhyaM ha kSA anu kSatraM maMhanA manyata dyauH | tvaM vRtraM zavasA jaghanvAntsRjaH sindhU~rahinA jagrasAnAn ||

hk transliteration