Rig Veda

Progress:30.1%

त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः । प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥ त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः । पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥

sanskrit

You have subjugated Pipru and the mighty Mṛgayā for the sake of Ṛjiṣvan, the son of Vidathin, you have slain the fifty thousand Kṛṣṇas; and, as old age (destroys) life, you have demolished the cities (of Śambara).

english translation

tvaM pipruM॒ mRga॑yaM zUzu॒vAMsa॑mR॒jizva॑ne vaidathi॒nAya॑ randhIH | pa॒JcA॒zatkR॒SNA ni va॑paH sa॒hasrAtkaM॒ na puro॑ jari॒mA vi da॑rdaH || tvaM pipruM mRgayaM zUzuvAMsamRjizvane vaidathinAya randhIH | paJcAzatkRSNA ni vapaH sahasrAtkaM na puro jarimA vi dardaH ||

hk transliteration