Rig Veda

Progress:1.0%

अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु । शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥ अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु । शुचि घृतं न तप्तमघ्न्यायाः स्पार्हा देवस्य मंहनेव धेनोः ॥

sanskrit

The glance of this auspicious deity, directed towards men, is most excellent, most wonderful, acceptable (to all) as the pure warm butter (from the milk) of the cow (is acceptable) to the deity; as the gift of a cow (is to a man).

english translation

a॒sya zreSThA॑ su॒bhaga॑sya saM॒dRgde॒vasya॑ ci॒trata॑mA॒ martye॑Su | zuci॑ ghR॒taM na ta॒ptamaghnyA॑yAH spA॒rhA de॒vasya॑ maM॒hane॑va dhe॒noH || asya zreSThA subhagasya saMdRgdevasya citratamA martyeSu | zuci ghRtaM na taptamaghnyAyAH spArhA devasya maMhaneva dhenoH ||

hk transliteration

त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः । अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचि॑: शु॒क्रो अ॒र्यो रोरु॑चानः ॥ त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः । अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥

sanskrit

These are the supreme, true, and desirable births of this divine Agni, invested (with radiance) in the unbounded (firmament); pure, bright, radiant lord (of all), may he come (to our) sacrifice.

english translation

trira॑sya॒ tA pa॑ra॒mA sa॑nti sa॒tyA spA॒rhA de॒vasya॒ jani॑mAnya॒gneH | a॒na॒nte a॒ntaH pari॑vIta॒ AgA॒cchuci॑: zu॒kro a॒ryo roru॑cAnaH || trirasya tA paramA santi satyA spArhA devasya janimAnyagneH | anante antaH parivIta AgAcchuciH zukro aryo rorucAnaH ||

hk transliteration

स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः । रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥ स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥

sanskrit

The messenger, the invoker (of the gods), riding in a golden chariot with a tongue of flame, he frequents all the chambers (of sacrifice); drawn by red horses embodied resplendent, always agreeable, as a delling well supplied with food.

english translation

sa dU॒to vizveda॒bhi va॑STi॒ sadmA॒ hotA॒ hira॑Nyaratho॒ raMsu॑jihvaH | ro॒hida॑zvo vapu॒Syo॑ vi॒bhAvA॒ sadA॑ ra॒NvaH pi॑tu॒matI॑va saM॒sat || sa dUto vizvedabhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH | rohidazvo vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat ||

hk transliteration

स चे॑तय॒न्मनु॑षो य॒ज्ञब॑न्धु॒: प्र तं म॒ह्या र॑श॒नया॑ नयन्ति । स क्षे॑त्यस्य॒ दुर्या॑सु॒ साध॑न्दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥ स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति । स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥

sanskrit

Associated with sacrifice, and knowing those men (who are engaged in good works), they lead him with the strong cord (of praise); he, the divine Agni, fulfilling (all desires), abides in the dwelling of this mortal, and obtains fellowhip in his wealth.

english translation

sa ce॑taya॒nmanu॑So ya॒jJaba॑ndhu॒: pra taM ma॒hyA ra॑za॒nayA॑ nayanti | sa kSe॑tyasya॒ duryA॑su॒ sAdha॑nde॒vo marta॑sya sadhani॒tvamA॑pa || sa cetayanmanuSo yajJabandhuH pra taM mahyA razanayA nayanti | sa kSetyasya duryAsu sAdhandevo martasya sadhanitvamApa ||

hk transliteration

स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य । धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥ स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य । धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥

sanskrit

May that wise Agni conduct us to that wealth which is desired by the devout; he whom all the immortals have created for (the performance of) sacred oblations, the most rresplendent, liberate us from all animosities.

english translation

sa tU no॑ a॒gnirna॑yatu prajA॒nannacchA॒ ratnaM॑ de॒vabha॑ktaM॒ yada॑sya | dhi॒yA yadvizve॑ a॒mRtA॒ akR॑Nva॒ndyauSpi॒tA ja॑ni॒tA sa॒tyamu॑kSan || sa tU no agnirnayatu prajAnannacchA ratnaM devabhaktaM yadasya | dhiyA yadvizve amRtA akRNvandyauSpitA janitA satyamukSan ||

hk transliteration