Rig Veda

Progress:1.7%

स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य । धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥ स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य । धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥

sanskrit

May that wise Agni conduct us to that wealth which is desired by the devout; he whom all the immortals have created for (the performance of) sacred oblations, the most rresplendent, liberate us from all animosities.

english translation

sa tU no॑ a॒gnirna॑yatu prajA॒nannacchA॒ ratnaM॑ de॒vabha॑ktaM॒ yada॑sya | dhi॒yA yadvizve॑ a॒mRtA॒ akR॑Nva॒ndyauSpi॒tA ja॑ni॒tA sa॒tyamu॑kSan || sa tU no agnirnayatu prajAnannacchA ratnaM devabhaktaM yadasya | dhiyA yadvizve amRtA akRNvandyauSpitA janitA satyamukSan ||

hk transliteration