Rig Veda

Progress:0.2%

त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे । अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥ त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे । अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥

sanskrit

Since the emulous gods ever excite you, Agni, who are a deity swift of motion, (to contest), therefore do (your worshippers) urge you by their devotions (to bring the deities to their sacrifices); adorable Agni, they (the deities), have genitive rated you, immortal, divine, all-wise, as the present divinity among men; they have genitive rated you as the all-present and all-wise deity.

english translation

tvAM hya॑gne॒ sada॒mitsa॑ma॒nyavo॑ de॒vAso॑ de॒vama॑ra॒tiM nye॑ri॒ra iti॒ kratvA॑ nyeri॒re | ama॑rtyaM yajata॒ martye॒SvA de॒vamAde॑vaM janata॒ prace॑tasaM॒ vizva॒mAde॑vaM janata॒ prace॑tasam || tvAM hyagne sadamitsamanyavo devAso devamaratiM nyerira iti kratvA nyerire | amartyaM yajata martyeSvA devamAdevaM janata pracetasaM vizvamAdevaM janata pracetasam ||

hk transliteration

स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम् । ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥ स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥

sanskrit

Bring to the presence of the worshippers, Agni, your brother Varuṇa, as a participator fo the sacrifice, with a willing mind, the elder participator of the sacrifice; the ruler of the water, the Āditya, the supporter of men the sovereign venerated by mankind.

english translation

sa bhrAta॑raM॒ varu॑Namagna॒ A va॑vRtsva de॒vA~ acchA॑ suma॒tI ya॒jJava॑nasaM॒ jyeSThaM॑ ya॒jJava॑nasam | R॒tAvA॑namAdi॒tyaM ca॑rSaNI॒dhRtaM॒ rAjA॑naM carSaNI॒dhRta॑m || sa bhrAtaraM varuNamagna A vavRtsva devA~ acchA sumatI yajJavanasaM jyeSThaM yajJavanasam | RtAvAnamAdityaM carSaNIdhRtaM rAjAnaM carSaNIdhRtam ||

hk transliteration

सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ । अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु । तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥ सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥

sanskrit

Friendly and beautiful (Agni), bring your friend (Varruṇa) to our presence, as two strong horses convey the swift chariot along the road to its goal; you receive, Agni, the gratifying (oblation) together with Varuṇa, and with the all-illuminig Maruts; grant, brilliant Agni, happiness to our sons and grandsons; grant, beautiful Agni, happiness to ourselves.

english translation

sakhe॒ sakhA॑yama॒bhyA va॑vRtsvA॒zuM na ca॒kraM rathye॑va॒ raMhyA॒smabhyaM॑ dasma॒ raMhyA॑ | agne॑ mRLI॒kaM varu॑Ne॒ sacA॑ vido ma॒rutsu॑ vi॒zvabhA॑nuSu | to॒kAya॑ tu॒je zu॑zucAna॒ zaM kR॑dhya॒smabhyaM॑ dasma॒ zaM kR॑dhi || sakhe sakhAyamabhyA vavRtsvAzuM na cakraM rathyeva raMhyAsmabhyaM dasma raMhyA | agne mRLIkaM varuNe sacA vido marutsu vizvabhAnuSu | tokAya tuje zuzucAna zaM kRdhyasmabhyaM dasma zaM kRdhi ||

hk transliteration

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥

sanskrit

May you Agni, who are wise, avert from us the wrath of the divine Varuṇa; do you, who are the most frequent sacrificer, the most diligent bearer (of oblations), the most resplendent liberate us from all animosities.

english translation

tvaM no॑ agne॒ varu॑Nasya vi॒dvAnde॒vasya॒ heLo'va॑ yAsisISThAH | yaji॑STho॒ vahni॑tama॒: zozu॑cAno॒ vizvA॒ dveSAM॑si॒ pra mu॑mugdhya॒smat || tvaM no agne varuNasya vidvAndevasya heLo'va yAsisISThAH | yajiSTho vahnitamaH zozucAno vizvA dveSAMsi pra mumugdhyasmat ||

hk transliteration

स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥

sanskrit

Do you Agni our preserver bemost nigh to us with your protection at the breaking of this dawn; deprecate Varuṇa for us and propitiated (by our praise) feed upon the grateful (oblation), and be to us of auspicious invocation.

english translation

sa tvaM no॑ agne'va॒mo bha॑vo॒tI nedi॑STho a॒syA u॒Saso॒ vyu॑STau | ava॑ yakSva no॒ varu॑NaM॒ rarA॑No vI॒hi mR॑LI॒kaM su॒havo॑ na edhi || sa tvaM no agne'vamo bhavotI nediSTho asyA uSaso vyuSTau | ava yakSva no varuNaM rarANo vIhi mRLIkaM suhavo na edhi ||

hk transliteration