Progress:0.7%

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥

May you Agni, who are wise, avert from us the wrath of the divine Varuṇa; do you, who are the most frequent sacrificer, the most diligent bearer (of oblations), the most resplendent liberate us from all animosities.

english translation

tvaM no॑ agne॒ varu॑Nasya vi॒dvAnde॒vasya॒ heLo'va॑ yAsisISThAH | yaji॑STho॒ vahni॑tama॒: zozu॑cAno॒ vizvA॒ dveSAM॑si॒ pra mu॑mugdhya॒smat || tvaM no agne varuNasya vidvAndevasya heLo'va yAsisISThAH | yajiSTho vahnitamaH zozucAno vizvA dveSAMsi pra mumugdhyasmat ||

hk transliteration by Sanscript