Rig Veda

Progress:14.4%

अ॒ध्व॒र्युभि॑: प॒ञ्चभि॑: स॒प्त विप्रा॑: प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः । प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥ अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः । प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥

sanskrit

Seven sages with five ministering priests attend the station that is prepared for the rapid (Agni); the undecaying divine (sages), with their faces to the east, sprinkling (the libations), rejoice as they celebrate the worship of the gods.

english translation

a॒dhva॒ryubhi॑: pa॒Jcabhi॑: sa॒pta viprA॑: pri॒yaM ra॑kSante॒ nihi॑taM pa॒daM veH | prAJco॑ madantyu॒kSaNo॑ aju॒ryA de॒vA de॒vAnA॒manu॒ hi vra॒tA guH || adhvaryubhiH paJcabhiH sapta viprAH priyaM rakSante nihitaM padaM veH | prAJco madantyukSaNo ajuryA devA devAnAmanu hi vratA guH ||

hk transliteration