Rig Veda

Progress:97.2%

इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् । क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒: सखि॑भ्यः ॥ इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् । क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥

sanskrit

Indra and Varuṇa, may these people who are relying upon you, and wandering about (in alarm), sustain no injury from a youthful (adversary); for where is that reputation (you enjoy) on account that you bestow sustenance on your friends.

english translation

i॒mA u॑ vAM bhR॒mayo॒ manya॑mAnA yu॒vAva॑te॒ na tujyA॑ abhUvan | kva1॒॑ tyadi॑ndrAvaruNA॒ yazo॑ vAM॒ yena॑ smA॒ sinaM॒ bhara॑tha॒: sakhi॑bhyaH || imA u vAM bhRmayo manyamAnA yuvAvate na tujyA abhUvan | kva tyadindrAvaruNA yazo vAM yena smA sinaM bharathaH sakhibhyaH ||

hk transliteration

अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति । स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥ अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति । सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥

sanskrit

Most diligent (in pious rites) this (your worshipper), Indra and Varuṇa, desirous of wealth, incessantly invokes, you for protection; associated with the Maruts, with heaven and earth, hear my invocation.

english translation

a॒yamu॑ vAM puru॒tamo॑ rayI॒yaJcha॑zvatta॒mamava॑se johavIti | sa॒joSA॑vindrAvaruNA ma॒rudbhi॑rdi॒vA pR॑thi॒vyA zR॑NutaM॒ havaM॑ me || ayamu vAM purutamo rayIyaJchazvattamamavase johavIti | sajoSAvindrAvaruNA marudbhirdivA pRthivyA zRNutaM havaM me ||

hk transliteration

अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒: सर्व॑वीरः । अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥ अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः । अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥

sanskrit

May there be to us, Indra and Varuṇa, such wealth (as we covet); may there be, Maruts, to us wealth( of cattle) and numerous descendants; may the delightful (wives of the gods) shelter us with dwellings; may Hotā and Bhāratī (enrich) us with gifts.

english translation

a॒sme tadi॑ndrAvaruNA॒ vasu॑ SyAda॒sme ra॒yirma॑ruta॒: sarva॑vIraH | a॒smAnvarU॑trIH zara॒Naira॑vantva॒smAnhotrA॒ bhAra॑tI॒ dakSi॑NAbhiH || asme tadindrAvaruNA vasu SyAdasme rayirmarutaH sarvavIraH | asmAnvarUtrIH zaraNairavantvasmAnhotrA bhAratI dakSiNAbhiH ||

hk transliteration

बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥

sanskrit

Bṛhaspati, friend of all the gods, accept our oblations; grant precious treasures to the offerer.

english translation

bRha॑spate ju॒Sasva॑ no ha॒vyAni॑ vizvadevya | rAsva॒ ratnA॑ni dA॒zuSe॑ || bRhaspate juSasva no havyAni vizvadevya | rAsva ratnAni dAzuSe ||

hk transliteration

शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत । अना॒म्योज॒ आ च॑के ॥ शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत । अनाम्योज आ चके ॥

sanskrit

Adore the pure Bṛhaspati at sacrifices with hymns; I solicit of him unsurpassable strength.

english translation

zuci॑ma॒rkairbRha॒spati॑madhva॒reSu॑ namasyata | anA॒myoja॒ A ca॑ke || zucimarkairbRhaspatimadhvareSu namasyata | anAmyoja A cake ||

hk transliteration