Rig Veda

Progress:98.1%

वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् । बृह॒स्पतिं॒ वरे॑ण्यम् ॥ वृषभं चर्षणीनां विश्वरूपमदाभ्यम् । बृहस्पतिं वरेण्यम् ॥

sanskrit

The showerer (of benefits) on men, the omniform, the irreproachable, the excellent Bṛhaspati.

english translation

vR॒Sa॒bhaM ca॑rSaNI॒nAM vi॒zvarU॑pa॒madA॑bhyam | bRha॒spatiM॒ vare॑Nyam || vRSabhaM carSaNInAM vizvarUpamadAbhyam | bRhaspatiM vareNyam ||

hk transliteration

इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी । अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥ इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी । अस्माभिस्तुभ्यं शस्यते ॥

sanskrit

Divine, resplendent, Pūṣan, this, your most recent laudation, is uttered by us to you.

english translation

i॒yaM te॑ pUSannAghRNe suSTu॒tirde॑va॒ navya॑sI | a॒smAbhi॒stubhyaM॑ zasyate || iyaM te pUSannAghRNe suSTutirdeva navyasI | asmAbhistubhyaM zasyate ||

hk transliteration

तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् । व॒धू॒युरि॑व॒ योष॑णाम् ॥ तां जुषस्व गिरं मम वाजयन्तीमवा धियम् । वधूयुरिव योषणाम् ॥

sanskrit

Be plural ased by this my praise, and incline to this food-supplicating laudation as an excessively submissive (husband) to his wife.

english translation

tAM ju॑Sasva॒ giraM॒ mama॑ vAja॒yantI॑mavA॒ dhiya॑m | va॒dhU॒yuri॑va॒ yoSa॑NAm || tAM juSasva giraM mama vAjayantImavA dhiyam | vadhUyuriva yoSaNAm ||

hk transliteration

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पू॒षावि॒ता भु॑वत् ॥ यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पूषाविता भुवत् ॥

sanskrit

May that Pūṣan, who looks upon all the worlds, who thoroughly contemplates them, be our protector.

english translation

yo vizvA॒bhi vi॒pazya॑ti॒ bhuva॑nA॒ saM ca॒ pazya॑ti | sa na॑: pU॒SAvi॒tA bhu॑vat || yo vizvAbhi vipazyati bhuvanA saM ca pazyati | sa naH pUSAvitA bhuvat ||

hk transliteration

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ॥ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥

sanskrit

We meditate on that desirable light of the divine Savitā, who influences our pious rites.

english translation

tatsa॑vi॒turvare॑NyaM॒ bhargo॑ de॒vasya॑ dhImahi | dhiyo॒ yo na॑: praco॒dayA॑t || tatsaviturvareNyaM bhargo devasya dhImahi | dhiyo yo naH pracodayAt ||

hk transliteration