Rig Veda

Progress:98.9%

दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒: पुरं॑ध्या । भग॑स्य रा॒तिमी॑महे ॥ देवस्य सवितुर्वयं वाजयन्तः पुरंध्या । भगस्य रातिमीमहे ॥

sanskrit

Desirous of food, we solicit with praise of the divine Savitā, the gift of affluence.

english translation

de॒vasya॑ savi॒turva॒yaM vA॑ja॒yanta॒: puraM॑dhyA | bhaga॑sya rA॒timI॑mahe || devasya saviturvayaM vAjayantaH puraMdhyA | bhagasya rAtimImahe ||

hk transliteration

दे॒वं नर॑: सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑: । न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥ देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । नमस्यन्ति धियेषिताः ॥

sanskrit

Devout and wise men, impelled by intelligence, adore the divine Savitā with sacrifices and sacred hymns.

english translation

de॒vaM nara॑: savi॒tAraM॒ viprA॑ ya॒jJaiH su॑vR॒ktibhi॑: | na॒ma॒syanti॑ dhi॒yeSi॒tAH || devaM naraH savitAraM viprA yajJaiH suvRktibhiH | namasyanti dhiyeSitAH ||

hk transliteration

सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ सोमो जिगाति गातुविद्देवानामेति निष्कृतम् । ऋतस्य योनिमासदम् ॥

sanskrit

Soma, knowing the right path, proceeds (by it); he goes to the excellent seat of the gods, the plural ce of sacrifice.

english translation

somo॑ jigAti gAtu॒vidde॒vAnA॑meti niSkR॒tam | R॒tasya॒ yoni॑mA॒sada॑m || somo jigAti gAtuviddevAnAmeti niSkRtam | Rtasya yonimAsadam ||

hk transliteration

सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ । अ॒न॒मी॒वा इष॑स्करत् ॥ सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे । अनमीवा इषस्करत् ॥

sanskrit

May Soma grant to us and to (our) biped and quadruped animals, wholesome food.

english translation

somo॑ a॒smabhyaM॑ dvi॒pade॒ catu॑Spade ca pa॒zave॑ | a॒na॒mI॒vA iSa॑skarat || somo asmabhyaM dvipade catuSpade ca pazave | anamIvA iSaskarat ||

hk transliteration

अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒: सह॑मानः । सोम॑: स॒धस्थ॒मास॑दत् ॥ अस्माकमायुर्वर्धयन्नभिमातीः सहमानः । सोमः सधस्थमासदत् ॥

sanskrit

May Soma, prolonging our lives and overcoming our adversaries, sit down in our plural ce of sacrifice.

english translation

a॒smAka॒mAyu॑rva॒rdhaya॑nna॒bhimA॑tI॒: saha॑mAnaH | soma॑: sa॒dhastha॒mAsa॑dat || asmAkamAyurvardhayannabhimAtIH sahamAnaH | somaH sadhasthamAsadat ||

hk transliteration