Rig Veda

Progress:93.5%

मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥ मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥

sanskrit

Mitra, when praised, animates men to exertion; Indra sustains both the earth and heaven; Mitra looks upon men with unclosing eyes; offer to Mitra the oblations of clarified butter.

english translation

mi॒tro janA॑nyAtayati bruvA॒No mi॒tro dA॑dhAra pRthi॒vImu॒ta dyAm | mi॒traH kR॒STIrani॑miSA॒bhi ca॑STe mi॒trAya॑ ha॒vyaM ghR॒tava॑jjuhota || mitro janAnyAtayati bruvANo mitro dAdhAra pRthivImuta dyAm | mitraH kRSTIranimiSAbhi caSTe mitrAya havyaM ghRtavajjuhota ||

hk transliteration

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥

sanskrit

May that mortal enjoy abundance, Mitra, who presents you, Āditya, (with offerings) at the sacred rite; protected by you he is not harmed; he is not overcome by any one; son reaches him not, either from afar or nigh.

english translation

pra sa mi॑tra॒ marto॑ astu॒ praya॑svA॒nyasta॑ Aditya॒ zikSa॑ti vra॒tena॑ | na ha॑nyate॒ na jI॑yate॒ tvoto॒ naina॒maMho॑ azno॒tyanti॑to॒ na dU॒rAt || pra sa mitra marto astu prayasvAnyasta Aditya zikSati vratena | na hanyate na jIyate tvoto nainamaMho aznotyantito na dUrAt ||

hk transliteration

अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥ अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥

sanskrit

May we, exempt from disease, rejoicing in (abundant) food, roaming free over the wide (expanse) of the earth, diligent in the worship of Āditya, ever be in the good favour of Mitra.

english translation

a॒na॒mI॒vAsa॒ iLa॑yA॒ mada॑nto mi॒tajJa॑vo॒ vari॑ma॒nnA pR॑thi॒vyAH | A॒di॒tyasya॑ vra॒tamu॑pakSi॒yanto॑ va॒yaM mi॒trasya॑ suma॒tau syA॑ma || anamIvAsa iLayA madanto mitajJavo varimannA pRthivyAH | Adityasya vratamupakSiyanto vayaM mitrasya sumatau syAma ||

hk transliteration

अ॒यं मि॒त्रो न॑म॒स्य॑: सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥

sanskrit

This Mitra has been engendered adorable and to be served, the sovereign (over all), endowed with vigour, the creator (of the universe); may we ever be in the good favour, in the auspicious approbation, of this adorable (Āditya).

english translation

a॒yaM mi॒tro na॑ma॒sya॑: su॒zevo॒ rAjA॑ sukSa॒tro a॑janiSTa ve॒dhAH | tasya॑ va॒yaM su॑ma॒tau ya॒jJiya॒syApi॑ bha॒dre sau॑mana॒se syA॑ma || ayaM mitro namasyaH suzevo rAjA sukSatro ajaniSTa vedhAH | tasya vayaM sumatau yajJiyasyApi bhadre saumanase syAma ||

hk transliteration

म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेव॑: । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥ महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥

sanskrit

The great Āditya, the animator of men to exertion, is to be approached with reverence; he is the giver of happiness to him who praises him; offer with fire the acceptable libation to that most glorifiable Mitra.

english translation

ma॒hA~ A॑di॒tyo nama॑sopa॒sadyo॑ yAta॒yajja॑no gRNa॒te su॒zeva॑: | tasmA॑ e॒tatpanya॑tamAya॒ juSTa॑ma॒gnau mi॒trAya॑ ha॒virA ju॑hota || mahA~ Adityo namasopasadyo yAtayajjano gRNate suzevaH | tasmA etatpanyatamAya juSTamagnau mitrAya havirA juhota ||

hk transliteration