Rig Veda

Progress:93.7%

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥

sanskrit

May that mortal enjoy abundance, Mitra, who presents you, Āditya, (with offerings) at the sacred rite; protected by you he is not harmed; he is not overcome by any one; son reaches him not, either from afar or nigh.

english translation

pra sa mi॑tra॒ marto॑ astu॒ praya॑svA॒nyasta॑ Aditya॒ zikSa॑ti vra॒tena॑ | na ha॑nyate॒ na jI॑yate॒ tvoto॒ naina॒maMho॑ azno॒tyanti॑to॒ na dU॒rAt || pra sa mitra marto astu prayasvAnyasta Aditya zikSati vratena | na hanyate na jIyate tvoto nainamaMho aznotyantito na dUrAt ||

hk transliteration