Rig Veda

Progress:90.3%

अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ । आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्ती॒: परि॑ षीमवृञ्जन् ॥ अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम । आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥

sanskrit

(The year) is awake, the path in the vicinity of those (plural nts); I call upon the beautiful name of the Ādityas; the divine waters wandering severally (now) give it delight, and (now) depart from it.

english translation

a॒bhIka॑ AsAM pada॒vIra॑bodhyAdi॒tyAnA॑mahve॒ cAru॒ nAma॑ | Apa॑zcidasmA aramanta de॒vIH pRtha॒gvraja॑ntI॒: pari॑ SImavRJjan || abhIka AsAM padavIrabodhyAdityAnAmahve cAru nAma | ApazcidasmA aramanta devIH pRthagvrajantIH pari SImavRJjan ||

hk transliteration