Rig Veda

Progress:90.1%

त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् । त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥ त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । त्र्यनीकः पत्यते माहिनावान्त्स रेतोधा वृषभः शश्वतीनाम् ॥

sanskrit

The tree-breasted, the showerer (of rain), the omniform, the three-uddered, the parent of multiform progeny, the possessor of magnitude, followed by three hosts (the year), advances, the vigorous impregnator of the perpetual plants.

english translation

tri॒pA॒ja॒syo vR॑Sa॒bho vi॒zvarU॑pa u॒ta tryu॒dhA pu॑ru॒dha pra॒jAvA॑n | trya॒nI॒kaH pa॑tyate॒ mAhi॑nAvA॒ntsa re॑to॒dhA vR॑Sa॒bhaH zazva॑tInAm || tripAjasyo vRSabho vizvarUpa uta tryudhA purudha prajAvAn | tryanIkaH patyate mAhinAvAntsa retodhA vRSabhaH zazvatInAm ||

hk transliteration