Rig Veda

Progress:88.3%

पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा । ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा । ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥

sanskrit

The earth wears bodies of many forms; she abides on high cherishing her year and a half old (calf); knowing the abode of the truth (the sun), I offer worship; great and unequalled is the might of the gods.

english translation

padyA॑ vaste puru॒rUpA॒ vapUM॑SyU॒rdhvA ta॑sthau॒ tryaviM॒ reri॑hANA | R॒tasya॒ sadma॒ vi ca॑rAmi vi॒dvAnma॒hadde॒vAnA॑masura॒tvameka॑m || padyA vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA | Rtasya sadma vi carAmi vidvAnmahaddevAnAmasuratvamekam ||

hk transliteration