Progress:88.2%

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: । ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः । ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥

Licking the calf of the other, one of them lows aloud; the cow offers her udder for the one that is without mosture (the earth), and she (the earth) is refreshed by the milk of the rain; great and unequalles is the might of the gods.

english translation

a॒nyasyA॑ va॒tsaM ri॑ha॒tI mi॑mAya॒ kayA॑ bhu॒vA ni da॑dhe dhe॒nurUdha॑: | R॒tasya॒ sA paya॑sApinva॒teLA॑ ma॒hadde॒vAnA॑masura॒tvameka॑m || anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenurUdhaH | Rtasya sA payasApinvateLA mahaddevAnAmasuratvamekam ||

hk transliteration by Sanscript