Rig Veda

Progress:88.0%

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची । ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥

sanskrit

Where the mother and daughter, two productive kine, unite, they nourish each other; I worship them both in (the firmament), the dwelling of the waters great and unequalled is the might of the gods.

english translation

mA॒tA ca॒ yatra॑ duhi॒tA ca॑ dhe॒nU sa॑ba॒rdughe॑ dhA॒paye॑te samI॒cI | R॒tasya॒ te sada॑sILe a॒ntarma॒hadde॒vAnA॑masura॒tvameka॑m || mAtA ca yatra duhitA ca dhenU sabardughe dhApayete samIcI | Rtasya te sadasILe antarmahaddevAnAmasuratvamekam ||

hk transliteration