Rig Veda

Progress:85.9%

सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धी॒: सं पि॑पृक्त । भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥ सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त । भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥

sanskrit

May our path ever be easy of going, and provided with food; sprinkle, gods, the plural nts with sweet water; (safe) in your friendship, Agni, may my fortune never be impaired, but may I occupy a dwelling (abounding) with riches and ample food.

english translation

sadA॑ su॒gaH pi॑tu॒mA~ a॑stu॒ panthA॒ madhvA॑ devA॒ oSa॑dhI॒: saM pi॑pRkta | bhago॑ me agne sa॒khye na mR॑dhyA॒ udrA॒yo a॑zyAM॒ sada॑naM puru॒kSoH || sadA sugaH pitumA~ astu panthA madhvA devA oSadhIH saM pipRkta | bhago me agne sakhye na mRdhyA udrAyo azyAM sadanaM purukSoH ||

hk transliteration

स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥ स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि । विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥

sanskrit

Taste (Agni) the oblations, make manifest (for us) abundant food measure out the viands before us; you overcome all those (who are) our enemies in conflict; favourably inclined towards us lighten up all our (ceremonies) day by day.

english translation

svada॑sva ha॒vyA samiSo॑ didIhyasma॒drya1॒॑ksaM mi॑mIhi॒ zravAM॑si | vizvA~॑ agne pR॒tsu tAJje॑Si॒ zatrU॒nahA॒ vizvA॑ su॒manA॑ dIdihI naH || svadasva havyA samiSo didIhyasmadryaksaM mimIhi zravAMsi | vizvA~ agne pRtsu tAJjeSi zatrUnahA vizvA sumanA dIdihI naH ||

hk transliteration