Rig Veda

Progress:85.1%

नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ । यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥ नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम । युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥

sanskrit

Nāsatyas, my protectors, inquirers (after the wishes) of your kinsman, beautiful is your cognate appellation of Aśvins; be to us the liberal donors of riches; do you, who are irresistible, protect the offerer (of the oblation) with unblameable (defences).

english translation

nAsa॑tyA me pi॒tarA॑ bandhu॒pRcchA॑ sajA॒tya॑ma॒zvino॒zcAru॒ nAma॑ | yu॒vaM hi stho ra॑yi॒dau no॑ rayI॒NAM dA॒traM ra॑kSethe॒ aka॑vai॒rada॑bdhA || nAsatyA me pitarA bandhupRcchA sajAtyamazvinozcAru nAma | yuvaM hi stho rayidau no rayINAM dAtraM rakSethe akavairadabdhA ||

hk transliteration

म॒हत्तद्व॑: कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ । सख॑ ऋ॒भुभि॑: पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥ महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे । सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥

sanskrit

Sages acquainted with the past, excellent is that beautiful appellation under which you have both become gods in (the sphere of) Indra; do you, Indra, the invoked of many, a friend, (associated) with the beloved ṛbhus, shape this prayer for our benefit.

english translation

ma॒hattadva॑: kavaya॒zcAru॒ nAma॒ yaddha॑ devA॒ bhava॑tha॒ vizva॒ indre॑ | sakha॑ R॒bhubhi॑: puruhUta pri॒yebhi॑ri॒mAM dhiyaM॑ sA॒taye॑ takSatA naH || mahattadvaH kavayazcAru nAma yaddha devA bhavatha vizva indre | sakha RbhubhiH puruhUta priyebhirimAM dhiyaM sAtaye takSatA naH ||

hk transliteration

अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । यु॒योत॑ नो अनप॒त्यानि॒ गन्तो॑: प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥ अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि । युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः ॥

sanskrit

May Aryaman, Aditi, the adorable (gods), and the unimpeded functions of Varuṇa (protect) us; keep us from (following) the course unpropitious to offspring, and may our dwelling be abundant in progeny and cattle.

english translation

a॒rya॒mA No॒ adi॑tirya॒jJiyA॒so'da॑bdhAni॒ varu॑Nasya vra॒tAni॑ | yu॒yota॑ no anapa॒tyAni॒ ganto॑: pra॒jAvA॑nnaH pazu॒mA~ a॑stu gA॒tuH || aryamA No aditiryajJiyAso'dabdhAni varuNasya vratAni | yuyota no anapatyAni gantoH prajAvAnnaH pazumA~ astu gAtuH ||

hk transliteration

दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता । शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒ताप॒: सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥ देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता । शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥

sanskrit

May the messenger of the gods, engendered in many plural ces, everywhere proclaim us void of offence; may earth and heaven, the waters, the sun, and the vast firmament, with the constellation, hear us.

english translation

de॒vAnAM॑ dU॒taH pu॑ru॒dha prasU॒to'nA॑gAnno vocatu sa॒rvatA॑tA | zR॒Notu॑ naH pRthi॒vI dyauru॒tApa॒: sUryo॒ nakSa॑trairu॒rva1॒॑ntari॑kSam || devAnAM dUtaH purudha prasUto'nAgAnno vocatu sarvatAtA | zRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ||

hk transliteration

शृ॒ण्वन्तु॑ नो॒ वृष॑ण॒: पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः । आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुत॒: शर्म॑ भ॒द्रम् ॥ शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥

sanskrit

May the (divine) showerers (of benefits), the deities of the mountains, and those abiding in fixed habitations, propitiated by the sacrificial food, hear us; may Aditi, with the Ādityas, heqar us; may the Maruts grant us auspicious felicity.

english translation

zR॒Nvantu॑ no॒ vRSa॑Na॒: parva॑tAso dhru॒vakSe॑mAsa॒ iLa॑yA॒ mada॑ntaH | A॒di॒tyairno॒ adi॑tiH zRNotu॒ yaccha॑ntu no ma॒ruta॒: zarma॑ bha॒dram || zRNvantu no vRSaNaH parvatAso dhruvakSemAsa iLayA madantaH | Adityairno aditiH zRNotu yacchantu no marutaH zarma bhadram ||

hk transliteration