Rig Veda

Progress:85.7%

शृ॒ण्वन्तु॑ नो॒ वृष॑ण॒: पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः । आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुत॒: शर्म॑ भ॒द्रम् ॥ शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः । आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥

sanskrit

May the (divine) showerers (of benefits), the deities of the mountains, and those abiding in fixed habitations, propitiated by the sacrificial food, hear us; may Aditi, with the Ādityas, heqar us; may the Maruts grant us auspicious felicity.

english translation

zR॒Nvantu॑ no॒ vRSa॑Na॒: parva॑tAso dhru॒vakSe॑mAsa॒ iLa॑yA॒ mada॑ntaH | A॒di॒tyairno॒ adi॑tiH zRNotu॒ yaccha॑ntu no ma॒ruta॒: zarma॑ bha॒dram || zRNvantu no vRSaNaH parvatAso dhruvakSemAsa iLayA madantaH | Adityairno aditiH zRNotu yacchantu no marutaH zarma bhadram ||

hk transliteration