Rig Veda

Progress:78.3%

तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः । ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभि॑: ॥ तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः । ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥

sanskrit

Indra, who is praised of many, accept readily from our friend of barley, and cakes, and butter, offered at the third (or evening) sacrifice; ladenwith sacrificial viands, we approach with praises to your sage Indra, who is accompanied by the ṛbhus and by Vāja.

english translation

tR॒tIye॑ dhA॒nAH sava॑ne puruSTuta puro॒LAza॒mAhu॑taM mAmahasva naH | R॒bhu॒mantaM॒ vAja॑vantaM tvA kave॒ praya॑svanta॒ upa॑ zikSema dhI॒tibhi॑: || tRtIye dhAnAH savane puruSTuta puroLAzamAhutaM mAmahasva naH | RbhumantaM vAjavantaM tvA kave prayasvanta upa zikSema dhItibhiH ||

hk transliteration