Rig Veda

Progress:77.5%

धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥

sanskrit

Accept, Indra, at our morning sacrifice, this libation, combined with fresh barley, with parched grain and curds, and with cakes, and sanctified by holy prayer.

english translation

dhA॒nAva॑ntaM kara॒mbhiNa॑mapU॒pava॑ntamu॒kthina॑m | indra॑ prA॒tarju॑Sasva naH || dhAnAvantaM karambhiNamapUpavantamukthinam | indra prAtarjuSasva naH ||

hk transliteration

पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च । तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥ पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च । तुभ्यं हव्यानि सिस्रते ॥

sanskrit

Accept, Indra, the prepared cakes and butter; eat them eagerly; the oblations flow for you.

english translation

pu॒ro॒LAzaM॑ paca॒tyaM॑ ju॒Sasve॒ndrA gu॑rasva ca | tubhyaM॑ ha॒vyAni॑ sisrate || puroLAzaM pacatyaM juSasvendrA gurasva ca | tubhyaM havyAni sisrate ||

hk transliteration

पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णाम् ॥ पुरोळाशं च नो घसो जोषयासे गिरश्च नः । वधूयुरिव योषणाम् ॥

sanskrit

Eat, Indra, our (offered) cakes and butter, derive enjoyment from our praises, as a lover from his mistress.

english translation

pu॒ro॒LAzaM॑ ca no॒ ghaso॑ jo॒SayA॑se॒ gira॑zca naH | va॒dhU॒yuri॑va॒ yoSa॑NAm || puroLAzaM ca no ghaso joSayAse girazca naH | vadhUyuriva yoSaNAm ||

hk transliteration

पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः । इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥ पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । इन्द्र क्रतुर्हि ते बृहन् ॥

sanskrit

Indra, renowned of old, accept our cakes and butter, offered at dawn; for great are your deeds.

english translation

pu॒ro॒LAzaM॑ sanazruta prAtaHsA॒ve ju॑Sasva naH | indra॒ kratu॒rhi te॑ bR॒han || puroLAzaM sanazruta prAtaHsAve juSasva naH | indra kraturhi te bRhan ||

hk transliteration

माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् । प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥ माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् । प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥

sanskrit

Partake, Indra, of the barley and the delicious cakes and butter of the midday sacrifice, when your zealous worshipper, hastening to adore you, and eager as a bull, is present, and celebrates (yo) with hymns.

english translation

mAdhyaM॑dinasya॒ sava॑nasya dhA॒nAH pu॑ro॒LAza॑mindra kRSve॒ha cAru॑m | pra yatsto॒tA ja॑ri॒tA tUrNya॑rtho vRSA॒yamA॑Na॒ upa॑ gI॒rbhirITTe॑ || mAdhyaMdinasya savanasya dhAnAH puroLAzamindra kRSveha cArum | pra yatstotA jaritA tUrNyartho vRSAyamANa upa gIrbhirITTe ||

hk transliteration