Rig Veda

Progress:11.3%

उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् । यदी॒ भृगु॑भ्य॒: परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥ उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् । यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥

sanskrit

The mighty Agni, being the best of the heavenly luminaries, sustained the heaven with radiance, when the wind kindled the bearer of oblations, (till then concealed) in a cave from the Bhṛgus.

english translation

uda॑stambhItsa॒midhA॒ nAka॑mR॒Svo॒3॒॑'gnirbhava॑nnutta॒mo ro॑ca॒nAnA॑m | yadI॒ bhRgu॑bhya॒: pari॑ mAta॒rizvA॒ guhA॒ santaM॑ havya॒vAhaM॑ samI॒dhe || udastambhItsamidhA nAkamRSvo'gnirbhavannuttamo rocanAnAm | yadI bhRgubhyaH pari mAtarizvA guhA santaM havyavAhaM samIdhe ||

hk transliteration