Rig Veda

Progress:10.7%

ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् । स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥ ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् । ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥

sanskrit

The mighty, divine Agni knowing all (things) that are to be known, made the commendable and beautiful water, the glossy skin, the station of the diffused slumbering (Agni), and, ever vigilant preserves it.

english translation

R॒bhuzca॑kra॒ IDyaM॒ cAru॒ nAma॒ vizvA॑ni de॒vo va॒yunA॑ni vi॒dvAn | sa॒sasya॒ carma॑ ghR॒tava॑tpa॒daM vestadida॒gnI ra॑kSa॒tyapra॑yucchan || Rbhuzcakra IDyaM cAru nAma vizvAni devo vayunAni vidvAn | sasasya carma ghRtavatpadaM vestadidagnI rakSatyaprayucchan ||

hk transliteration

आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः । दीद्या॑न॒: शुचि॑ॠ॒ष्वः पा॑व॒कः पुन॑:पुनर्मा॒तरा॒ नव्य॑सी कः ॥ आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः । दीद्यानः शुचिॠष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥

sanskrit

Agni has taken his station in an asylum, brilliant, much-lauded, and as desirous (of receiving him) as he is (torepair to it); radiant, pure, vast and purifying, he repeatedly renovates his parents, (Heaven and Earth).

english translation

A yoni॑ma॒gnirghR॒tava॑ntamasthAtpR॒thupra॑gANamu॒zanta॑muzA॒naH | dIdyA॑na॒: zuci॑RR॒SvaH pA॑va॒kaH puna॑:punarmA॒tarA॒ navya॑sI kaH || A yonimagnirghRtavantamasthAtpRthupragANamuzantamuzAnaH | dIdyAnaH zuciRRSvaH pAvakaH punaHpunarmAtarA navyasI kaH ||

hk transliteration

स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ । आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥ सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥

sanskrit

As soon as genitive rated he is borne aloft by the plural nts, which grow flourishing by moisture, as the beautifying waters descend; may he, in the bosom of his parents, protect us.

english translation

sa॒dyo jA॒ta oSa॑dhIbhirvavakSe॒ yadI॒ vardha॑nti pra॒svo॑ ghR॒tena॑ | Apa॑ iva pra॒vatA॒ zumbha॑mAnA uru॒Syada॒gniH pi॒troru॒pasthe॑ || sadyo jAta oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena | Apa iva pravatA zumbhamAnA uruSyadagniH pitrorupasthe ||

hk transliteration

उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः । मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥ उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः । मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥

sanskrit

Praised and (nourished) by fuel, the mighty Agni, stationed on the (altar the) navel of the earth, in the form of the firmament, has shone (brightly); may the friendly and adorable Agni who respires in the mid-heaven, the messenger (of the gods), bring them to the sacrifice.

english translation

udu॑ STu॒taH sa॒midhA॑ ya॒hvo a॑dyau॒dvarSma॑ndi॒vo adhi॒ nAbhA॑ pRthi॒vyAH | mi॒tro a॒gnirIDyo॑ mAta॒rizvA dU॒to va॑kSadya॒jathA॑ya de॒vAn || udu STutaH samidhA yahvo adyaudvarSmandivo adhi nAbhA pRthivyAH | mitro agnirIDyo mAtarizvA dUto vakSadyajathAya devAn ||

hk transliteration

उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् । यदी॒ भृगु॑भ्य॒: परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे ॥ उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् । यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥

sanskrit

The mighty Agni, being the best of the heavenly luminaries, sustained the heaven with radiance, when the wind kindled the bearer of oblations, (till then concealed) in a cave from the Bhṛgus.

english translation

uda॑stambhItsa॒midhA॒ nAka॑mR॒Svo॒3॒॑'gnirbhava॑nnutta॒mo ro॑ca॒nAnA॑m | yadI॒ bhRgu॑bhya॒: pari॑ mAta॒rizvA॒ guhA॒ santaM॑ havya॒vAhaM॑ samI॒dhe || udastambhItsamidhA nAkamRSvo'gnirbhavannuttamo rocanAnAm | yadI bhRgubhyaH pari mAtarizvA guhA santaM havyavAhaM samIdhe ||

hk transliteration