Rig Veda

Progress:72.1%

यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥ यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया । तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥

sanskrit

Which Soma, Indra, the heaven and earth, containing for you, as a mother contains the embryo; showerer (of benefits), the priests pour it out for you they purify it for your drinking.

english translation

yaM soma॑mindra pRthi॒vIdyAvA॒ garbhaM॒ na mA॒tA bi॑bhR॒tastvA॒yA | taM te॑ hinvanti॒ tamu॑ te mRjantyadhva॒ryavo॑ vRSabha॒ pAta॒vA u॑ || yaM somamindra pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA | taM te hinvanti tamu te mRjantyadhvaryavo vRSabha pAtavA u ||

hk transliteration