Rig Veda

Progress:71.5%

यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒: स्थवि॑रस्य॒ घृष्वे॑: । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥ युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः । अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥

sanskrit

Vast are the energies of you, Indra, the warrior, (the showerer of benefits), the lord of wealth, the fierce; who is (both) young and old; the overcomer of foes, the undecaying, the wielder of the thunderbolt, and who is mighty and renowned.

english translation

yu॒dhmasya॑ te vRSa॒bhasya॑ sva॒rAja॑ u॒grasya॒ yUna॒: sthavi॑rasya॒ ghRSve॑: | ajU॑ryato va॒jriNo॑ vI॒ryA॒3॒॑NIndra॑ zru॒tasya॑ maha॒to ma॒hAni॑ || yudhmasya te vRSabhasya svarAja ugrasya yUnaH sthavirasya ghRSveH | ajUryato vajriNo vIryANIndra zrutasya mahato mahAni ||

hk transliteration

म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् । एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥ महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् । एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥

sanskrit

Adorable and powerful Indra, you are great and magnificent, overcoming adversaries by your prowess; you alone are lord of all the world; do you war (upon our enemies), and give safe dwellings to men.

english translation

ma॒hA~ a॑si mahiSa॒ vRSNye॑bhirdhana॒spRdu॑gra॒ saha॑mAno a॒nyAn | eko॒ vizva॑sya॒ bhuva॑nasya॒ rAjA॒ sa yo॒dhayA॑ ca kSa॒yayA॑ ca॒ janA॑n || mahA~ asi mahiSa vRSNyebhirdhanaspRdugra sahamAno anyAn | eko vizvasya bhuvanasya rAjA sa yodhayA ca kSayayA ca janAn ||

hk transliteration

प्र मात्रा॑भी रिरिचे॒ रोच॑मान॒: प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः । प्र म॒ज्मना॑ दि॒व इन्द्र॑: पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥ प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः । प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥

sanskrit

The resplendent and every way unlimited Indra, drinking the spiritless Soma, far surpasses the elements, (far exceeds) the gods in power; he is more vast than heaven and earth, or the widespread spacious firmament.

english translation

pra mAtrA॑bhI ririce॒ roca॑mAna॒: pra de॒vebhi॑rvi॒zvato॒ apra॑tItaH | pra ma॒jmanA॑ di॒va indra॑: pRthi॒vyAH prororma॒ho a॒ntari॑kSAdRjI॒SI || pra mAtrAbhI ririce rocamAnaH pra devebhirvizvato apratItaH | pra majmanA diva indraH pRthivyAH prorormaho antarikSAdRjISI ||

hk transliteration

उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् । इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तास॑: समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥ उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् । इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥

sanskrit

The Soma daily poured out enter into the vast and profund Indra, fierce from his birth, all-pervading, the protector of the pious (worshipper), as rivers flow into the sea.

english translation

u॒ruM ga॑bhI॒raM ja॒nuSA॒bhyu1॒॑graM vi॒zvavya॑casamava॒taM ma॑tI॒nAm | indraM॒ somA॑saH pra॒divi॑ su॒tAsa॑: samu॒draM na sra॒vata॒ A vi॑zanti || uruM gabhIraM januSAbhyugraM vizvavyacasamavataM matInAm | indraM somAsaH pradivi sutAsaH samudraM na sravata A vizanti ||

hk transliteration

यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥ यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया । तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥

sanskrit

Which Soma, Indra, the heaven and earth, containing for you, as a mother contains the embryo; showerer (of benefits), the priests pour it out for you they purify it for your drinking.

english translation

yaM soma॑mindra pRthi॒vIdyAvA॒ garbhaM॒ na mA॒tA bi॑bhR॒tastvA॒yA | taM te॑ hinvanti॒ tamu॑ te mRjantyadhva॒ryavo॑ vRSabha॒ pAta॒vA u॑ || yaM somamindra pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA | taM te hinvanti tamu te mRjantyadhvaryavo vRSabha pAtavA u ||

hk transliteration