Rig Veda

Progress:57.1%

याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥ याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते । तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥

sanskrit

Associated, Indra, with those Maruts with whom you have shared in the libation, who encouraged you (in battle), and are your attendant troop, drink, desirous of the Soma, along with them, with the tongue of Agni.

english translation

yA~ Abha॑jo ma॒ruta॑ indra॒ some॒ ye tvAmava॑rdha॒nnabha॑vanga॒Naste॑ | tebhi॑re॒taM sa॒joSA॑ vAvazA॒no॒3॒॑'gneH pi॑ba ji॒hvayA॒ soma॑mindra || yA~ Abhajo maruta indra some ye tvAmavardhannabhavangaNaste | tebhiretaM sajoSA vAvazAno'gneH piba jihvayA somamindra ||

hk transliteration