Rig Veda

Progress:57.2%

इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र । अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥ इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र । अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥

sanskrit

Adorable Indra, drink of the effused libation, either by your own effort, or through the tongue of Agni; drink it, Śakra, offered by the hand of the adhvaryu, or accept the presentation of the oblation (from the hand) of the Hotā.

english translation

indra॒ piba॑ sva॒dhayA॑ citsu॒tasyA॒gnervA॑ pAhi ji॒hvayA॑ yajatra | a॒dhva॒ryorvA॒ praya॑taM zakra॒ hastA॒ddhotu॑rvA ya॒jJaM ha॒viSo॑ juSasva || indra piba svadhayA citsutasyAgnervA pAhi jihvayA yajatra | adhvaryorvA prayataM zakra hastAddhoturvA yajJaM haviSo juSasva ||

hk transliteration