Rig Veda

Progress:56.6%

तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि । अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥ तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि । अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥

sanskrit

This soma libation is for you; come down, and well disposed, drink of it unceasingly; seated on the grass at this sacrifice, take Indra, this (libation) into your belly.

english translation

tavA॒yaM soma॒stvamehya॒rvAGcha॑zvatta॒maM su॒manA॑ a॒sya pA॑hi | a॒sminya॒jJe ba॒rhiSyA ni॒SadyA॑ dadhi॒SvemaM ja॒Thara॒ indu॑mindra || tavAyaM somastvamehyarvAGchazvattamaM sumanA asya pAhi | asminyajJe barhiSyA niSadyA dadhiSvemaM jaThara indumindra ||

hk transliteration

स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोम॑: कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् । तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥ स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् । तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥

sanskrit

The sacred grass is strewn for you; the Soma, Indra, is poured forth; the grain wherewith to feed your horses is prepared; the oblations are offered to you abiding on the sacred grass, who is praised of many, and is the showerer (of benefits), attended by the Maruts.

english translation

stI॒rNaM te॑ ba॒rhiH su॒ta i॑ndra॒ soma॑: kR॒tA dhA॒nA atta॑ve te॒ hari॑bhyAm | tado॑kase puru॒zAkA॑ya॒ vRSNe॑ ma॒rutva॑te॒ tubhyaM॑ rA॒tA ha॒vIMSi॑ || stIrNaM te barhiH suta indra somaH kRtA dhAnA attave te haribhyAm | tadokase puruzAkAya vRSNe marutvate tubhyaM rAtA havIMSi ||

hk transliteration

इ॒मं नर॒: पर्व॑ता॒स्तुभ्य॒माप॒: समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् । तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥ इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् । तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥

sanskrit

The leaders (of the ceremony) have prepared for you, Indra, this (libation), sweetened with milk, the stones, the water; beautiful Indra, who is favourably disposed, and who is wise, knowing well (the worship) that is according to your peculiar paths, come and drink of this libation.

english translation

i॒maM nara॒: parva॑tA॒stubhya॒mApa॒: sami॑ndra॒ gobhi॒rmadhu॑mantamakran | tasyA॒gatyA॑ su॒manA॑ RSva pAhi prajA॒nanvi॒dvAnpa॒thyA॒3॒॑ anu॒ svAH || imaM naraH parvatAstubhyamApaH samindra gobhirmadhumantamakran | tasyAgatyA sumanA RSva pAhi prajAnanvidvAnpathyA anu svAH ||

hk transliteration

याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥ याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते । तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥

sanskrit

Associated, Indra, with those Maruts with whom you have shared in the libation, who encouraged you (in battle), and are your attendant troop, drink, desirous of the Soma, along with them, with the tongue of Agni.

english translation

yA~ Abha॑jo ma॒ruta॑ indra॒ some॒ ye tvAmava॑rdha॒nnabha॑vanga॒Naste॑ | tebhi॑re॒taM sa॒joSA॑ vAvazA॒no॒3॒॑'gneH pi॑ba ji॒hvayA॒ soma॑mindra || yA~ Abhajo maruta indra some ye tvAmavardhannabhavangaNaste | tebhiretaM sajoSA vAvazAno'gneH piba jihvayA somamindra ||

hk transliteration

इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र । अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥ इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र । अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥

sanskrit

Adorable Indra, drink of the effused libation, either by your own effort, or through the tongue of Agni; drink it, Śakra, offered by the hand of the adhvaryu, or accept the presentation of the oblation (from the hand) of the Hotā.

english translation

indra॒ piba॑ sva॒dhayA॑ citsu॒tasyA॒gnervA॑ pAhi ji॒hvayA॑ yajatra | a॒dhva॒ryorvA॒ praya॑taM zakra॒ hastA॒ddhotu॑rvA ya॒jJaM ha॒viSo॑ juSasva || indra piba svadhayA citsutasyAgnervA pAhi jihvayA yajatra | adhvaryorvA prayataM zakra hastAddhoturvA yajJaM haviSo juSasva ||

hk transliteration