Rig Veda

Progress:55.8%

तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥ तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ । पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥

sanskrit

Stay, Indra, having yoked the horses to the car, as Vāyu stops when he has put to his steds, and come to our presence; solicited by us to drink of the Soma, which with reverence we offer for your exhilaration.

english translation

tiSThA॒ harI॒ ratha॒ A yu॒jyamA॑nA yA॒hi vA॒yurna ni॒yuto॑ no॒ accha॑ | pibA॒syandho॑ a॒bhisR॑STo a॒sme indra॒ svAhA॑ rari॒mA te॒ madA॑ya || tiSThA harI ratha A yujyamAnA yAhi vAyurna niyuto no accha | pibAsyandho abhisRSTo asme indra svAhA rarimA te madAya ||

hk transliteration

उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि । द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥ उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि । द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥

sanskrit

I harness for you, who is invoked by many, the swift gliding horses to the shafts of the car, that they may bear Indra to this sacrifice that is prepared with all (that is required).

english translation

upA॑ji॒rA pu॑ruhU॒tAya॒ saptI॒ harI॒ ratha॑sya dhU॒rSvA yu॑najmi | dra॒vadyathA॒ sambhR॑taM vi॒zvata॑zci॒dupe॒maM ya॒jJamA va॑hAta॒ indra॑m || upAjirA puruhUtAya saptI harI rathasya dhUrSvA yunajmi | dravadyathA sambhRtaM vizvatazcidupemaM yajJamA vahAta indram ||

hk transliteration

उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः । ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥ उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः । ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥

sanskrit

Showerer (of benefits), giver of food, guide hither your vigorous horses, defending (us) against foes, and protect (your worshippers); here unharness the bay steeds, and give them fodder, and you eat daily suitable food.

english translation

upo॑ nayasva॒ vRSa॑NA tapu॒Spotema॑va॒ tvaM vR॑Sabha svadhAvaH | grase॑tA॒mazvA॒ vi mu॑ce॒ha zoNA॑ di॒vedi॑ve sa॒dRzI॑raddhi dhA॒nAH || upo nayasva vRSaNA tapuSpotemava tvaM vRSabha svadhAvaH | grasetAmazvA vi muceha zoNA divedive sadRzIraddhi dhAnAH ||

hk transliteration

ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू । स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥ ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू । स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् ॥

sanskrit

I harness with prayer your horses, who are to be harnessed with prayer, who are allies and swift-paced in battle; arise, and all-knowing Indra, mounting on your firm and easy chariot, come to the libation.

english translation

brahma॑NA te brahma॒yujA॑ yunajmi॒ harI॒ sakhA॑yA sadha॒mAda॑ A॒zU | sthi॒raM rathaM॑ su॒khami॑ndrAdhi॒tiSTha॑nprajA॒nanvi॒dvA~ upa॑ yAhi॒ soma॑m || brahmaNA te brahmayujA yunajmi harI sakhAyA sadhamAda AzU | sthiraM rathaM sukhamindrAdhitiSThanprajAnanvidvA~ upa yAhi somam ||

hk transliteration

मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये । अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभि॑: कृणवाम॒ सोमै॑: ॥ मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये । अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥

sanskrit

Let not other sacrifices attract your vigorous and smooth-backed steeds; disregarding others, come perpetually hither, that we may propitiate you sufficiently with effused Soma libations.

english translation

mA te॒ harI॒ vRSa॑NA vI॒tapR॑SThA॒ ni rI॑rama॒nyaja॑mAnAso a॒nye | a॒tyAyA॑hi॒ zazva॑to va॒yaM te'raM॑ su॒tebhi॑: kRNavAma॒ somai॑: || mA te harI vRSaNA vItapRSThA ni rIramanyajamAnAso anye | atyAyAhi zazvato vayaM te'raM sutebhiH kRNavAma somaiH ||

hk transliteration