Rig Veda

Progress:50.4%

अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् । न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासा॑: श॒रदो॑ वरन्त ॥ अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् । न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥

sanskrit

Doer of no wrong, such was your true greatness, that as soon as born, you have quaffed the Soma; neither the heavens, nor days, nor months, nor years, resist the force of you who is mighty.

english translation

adro॑gha sa॒tyaM tava॒ tanma॑hi॒tvaM sa॒dyo yajjA॒to api॑bo ha॒ soma॑m | na dyAva॑ indra ta॒vasa॑sta॒ ojo॒ nAhA॒ na mAsA॑: za॒rado॑ varanta || adrogha satyaM tava tanmahitvaM sadyo yajjAto apibo ha somam | na dyAva indra tavasasta ojo nAhA na mAsAH zarado varanta ||

hk transliteration