Rig Veda

Progress:49.9%

त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ॑ इव॒ प्रासृ॑ज॒: सर्त॒वाजौ । शया॑नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे॑वम् ॥ त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ । शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥

sanskrit

Inasmuch as you have slain with active strife the slumbering, darking, water-investing Vṛtra, you have let forth the bright waters like horses (rushing) into battle.

english translation

tvama॒po yaddha॑ vR॒traM ja॑gha॒nvA~ atyA~॑ iva॒ prAsR॑ja॒: sarta॒vAjau | zayA॑namindra॒ cara॑tA va॒dhena॑ vavri॒vAMsaM॒ pari॑ de॒vIrade॑vam || tvamapo yaddha vRtraM jaghanvA~ atyA~ iva prAsRjaH sartavAjau | zayAnamindra caratA vadhena vavrivAMsaM pari devIradevam ||

hk transliteration

यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् । यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥ यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् । यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥

sanskrit

Therefore we sacrifice with reverence to the vast and mighty Indra, who is adorable, undecaying, young; whose magnitude the unbounded heaven and earth have not measures, nor can measure.

english translation

yajA॑ma॒ innama॑sA vR॒ddhamindraM॑ bR॒hanta॑mR॒Svama॒jaraM॒ yuvA॑nam | yasya॑ pri॒ye ma॒matu॑rya॒jJiya॑sya॒ na roda॑sI mahi॒mAnaM॑ ma॒mAte॑ || yajAma innamasA vRddhamindraM bRhantamRSvamajaraM yuvAnam | yasya priye mamaturyajJiyasya na rodasI mahimAnaM mamAte ||

hk transliteration

इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ । दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसा॑: ॥ इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे । दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥

sanskrit

All the gods cannot detract from the many glorious exploits, and pious works of Indra; he who has upheld earth, and heaven, and the firmament, and who, the performer of great deeds, has engendered the sun and the dawn.

english translation

indra॑sya॒ karma॒ sukR॑tA pu॒rUNi॑ vra॒tAni॑ de॒vA na mi॑nanti॒ vizve॑ | dA॒dhAra॒ yaH pR॑thi॒vIM dyAmu॒temAM ja॒jAna॒ sUrya॑mu॒SasaM॑ su॒daMsA॑: || indrasya karma sukRtA purUNi vratAni devA na minanti vizve | dAdhAra yaH pRthivIM dyAmutemAM jajAna sUryamuSasaM sudaMsAH ||

hk transliteration

अद्रो॑घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम॑म् । न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासा॑: श॒रदो॑ वरन्त ॥ अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् । न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥

sanskrit

Doer of no wrong, such was your true greatness, that as soon as born, you have quaffed the Soma; neither the heavens, nor days, nor months, nor years, resist the force of you who is mighty.

english translation

adro॑gha sa॒tyaM tava॒ tanma॑hi॒tvaM sa॒dyo yajjA॒to api॑bo ha॒ soma॑m | na dyAva॑ indra ta॒vasa॑sta॒ ojo॒ nAhA॒ na mAsA॑: za॒rado॑ varanta || adrogha satyaM tava tanmahitvaM sadyo yajjAto apibo ha somam | na dyAva indra tavasasta ojo nAhA na mAsAH zarado varanta ||

hk transliteration

त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् । यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥ त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् । यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥

sanskrit

As soon as born in the highest heaven, you have quaffed, Indra, the Soma for your exhilaration; and when you had pervaded the heaven and earth, you became the primary artificer (of creation).

english translation

tvaM sa॒dyo a॑pibo jA॒ta i॑ndra॒ madA॑ya॒ somaM॑ para॒me vyo॑man | yaddha॒ dyAvA॑pRthi॒vI Avi॑vezI॒rathA॑bhavaH pU॒rvyaH kA॒rudhA॑yAH || tvaM sadyo apibo jAta indra madAya somaM parame vyoman | yaddha dyAvApRthivI AvivezIrathAbhavaH pUrvyaH kArudhAyAH ||

hk transliteration