Rig Veda

Progress:51.1%

य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् । यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥ यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् । यः स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥

sanskrit

The worshipper, by his conservatory sacrifice, has made Indra present; may Ibring him to my presence to obtain new wealth, him who has been exalted by praise, whether ancient, medieval, or recent.

english translation

ya॒jJenendra॒mava॒sA ca॑kre a॒rvAgainaM॑ su॒mnAya॒ navya॑se vavRtyAm | yaH stome॑bhirvAvR॒dhe pU॒rvyebhi॒ryo ma॑dhya॒mebhi॑ru॒ta nUta॑nebhiH || yajJenendramavasA cakre arvAgainaM sumnAya navyase vavRtyAm | yaH stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta nUtanebhiH ||

hk transliteration