Rig Veda

Progress:48.0%

अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑ना॒: प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः । मध्व॑: पुना॒नाः क॒विभि॑: प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥ अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः । मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥

sanskrit

This lowly-minded Indra has created the wide-spread, commingled, all-delighting waters; and they, purifying the sweet (libations) with the sage purifiers, and being benevolent (to all), proceed with (the revolutions) of days and nights.

english translation

a॒pazci॑de॒Sa vi॒bhvo॒3॒॑ damU॑nA॒: pra sa॒dhrIcI॑rasRjadvi॒zvazca॑ndrAH | madhva॑: punA॒nAH ka॒vibhi॑: pa॒vitrai॒rdyubhi॑rhinvantya॒ktubhi॒rdhanu॑trIH || apazcideSa vibhvo damUnAH pra sadhrIcIrasRjadvizvazcandrAH | madhvaH punAnAH kavibhiH pavitrairdyubhirhinvantyaktubhirdhanutrIH ||

hk transliteration

अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे । परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥ अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥

sanskrit

The two adorable (alternations of) day and night, upholding (all things) by the might of the sun, successively revolve; your sincere and acceptable friends (the Maruts) are ready to encounter (your foes) and maintain your greatness.

english translation

anu॑ kR॒SNe vasu॑dhitI jihAte u॒bhe sUrya॑sya maM॒hanA॒ yaja॑tre | pari॒ yatte॑ mahi॒mAnaM॑ vR॒jadhyai॒ sakhA॑ya indra॒ kAmyA॑ Rji॒pyAH || anu kRSNe vasudhitI jihAte ubhe sUryasya maMhanA yajatre | pari yatte mahimAnaM vRjadhyai sakhAya indra kAmyA RjipyAH ||

hk transliteration

पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः । आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् ॥ पतिर्भव वृत्रहन्त्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः । आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥

sanskrit

Slayer of Vṛtra, do you, who is long lived the showerer (of benefits), the giver of food, be the lord of our true praises, repairing (to the sacrifice), come to us great, with great, friendly, and auspicious protections.

english translation

pati॑rbhava vRtrahantsU॒nRtA॑nAM gi॒rAM vi॒zvAyu॑rvRSa॒bho va॑yo॒dhAH | A no॑ gahi sa॒khyebhi॑: zi॒vebhi॑rma॒hAnma॒hIbhi॑rU॒tibhi॑: sara॒Nyan || patirbhava vRtrahantsUnRtAnAM girAM vizvAyurvRSabho vayodhAH | A no gahi sakhyebhiH zivebhirmahAnmahIbhirUtibhiH saraNyan ||

hk transliteration

तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् । द्रुहो॒ वि या॑हि बहु॒ला अदे॑वी॒: स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥ तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् । द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्त्सातये धाः ॥

sanskrit

Worshipping him with reverence, like an aṅgiras, I make the ancient (Indra) renovate to accept the oblation; destroy the many impious oppressors (of your worshippers) and bestow upon us, Maghavan, yours own (wealth) for our acceptance.

english translation

tama॑Ggira॒svannama॑sA sapa॒ryannavyaM॑ kRNomi॒ sanya॑se purA॒jAm | druho॒ vi yA॑hi bahu॒lA ade॑vI॒: sva॑zca no maghavantsA॒taye॑ dhAH || tamaGgirasvannamasA saparyannavyaM kRNomi sanyase purAjAm | druho vi yAhi bahulA adevIH svazca no maghavantsAtaye dhAH ||

hk transliteration

मिह॑: पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति न॑: पिपृहि पा॒रमा॑साम् । इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥ मिहः पावकाः प्रतता अभूवन्त्स्वस्ति नः पिपृहि पारमासाम् । इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥

sanskrit

You purifying water have been spread abroad; fill their beds for our welfare; riding on the car, defend us from the malevolent, and make us quickly the conquerors of cattle.

english translation

miha॑: pAva॒kAH prata॑tA abhUvantsva॒sti na॑: pipRhi pA॒ramA॑sAm | indra॒ tvaM ra॑thi॒raH pA॑hi no ri॒So ma॒kSUma॑kSU kRNuhi go॒jito॑ naH || mihaH pAvakAH pratatA abhUvantsvasti naH pipRhi pAramAsAm | indra tvaM rathiraH pAhi no riSo makSUmakSU kRNuhi gojito naH ||

hk transliteration