Rig Veda

Progress:44.1%

महि॒ ज्योति॒र्निहि॑तं व॒क्षणा॑स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः । विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया॑यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ॥ महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः । विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥

sanskrit

A great light has been shed upon the rivers; the cow yet immature grazes, charged with the ripe (milk), for Indra has plural ced in the cow all this collected sweetness for food.

english translation

mahi॒ jyoti॒rnihi॑taM va॒kSaNA॑svA॒mA pa॒kvaM ca॑rati॒ bibhra॑tI॒ gauH | vizvaM॒ svAdma॒ sambhR॑tamu॒sriyA॑yAM॒ yatsI॒mindro॒ ada॑dhA॒dbhoja॑nAya || mahi jyotirnihitaM vakSaNAsvAmA pakvaM carati bibhratI gauH | vizvaM svAdma sambhRtamusriyAyAM yatsImindro adadhAdbhojanAya ||

hk transliteration