Rig Veda

Progress:41.2%

सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः । अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ॥ सुनिर्मथा निर्मथितः सुनिधा निहितः कविः । अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥

sanskrit

Agni, who is pronounced by reverential attrition, and deposited with reverential care, and who are far-seeing, render our rites (exempt from defects), and worship the gods (on behalf) of the devout worshipper.

english translation

su॒ni॒rmathA॒ nirma॑thitaH suni॒dhA nihi॑taH ka॒viH | agne॑ svadhva॒rA kR॑Nu de॒vAnde॑vaya॒te ya॑ja || sunirmathA nirmathitaH sunidhA nihitaH kaviH | agne svadhvarA kRNu devAndevayate yaja ||

hk transliteration