Rig Veda

Progress:4.7%

पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नर॑: । अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्य॑: ॥ पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः । अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥

sanskrit

Agni, of purifying lustre, invoker of the gods, men desirous of worshipping (you), having strewn the sacred grass, repair to your appropriate abode at sacrifices; bestow upon them wealth.

english translation

pAva॑kazoce॒ tava॒ hi kSayaM॒ pari॒ hota॑rya॒jJeSu॑ vR॒ktaba॑rhiSo॒ nara॑: | agne॒ duva॑ i॒cchamA॑nAsa॒ Apya॒mupA॑sate॒ dravi॑NaM dhehi॒ tebhya॑: || pAvakazoce tava hi kSayaM pari hotaryajJeSu vRktabarhiSo naraH | agne duva icchamAnAsa ApyamupAsate draviNaM dhehi tebhyaH ||

hk transliteration