Rig Veda

Progress:25.0%

तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥ तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥

sanskrit

Divine (Agni), mighty and omniscient, these (are the offerings) which we mortals present to you in the sacrifice; do you be cognizant of every respectable worshipper, and partake, immortal of all (his offerings) on this occasion.

english translation

tubhyaM॑ dakSa kavikrato॒ yAnI॒mA deva॒ martA॑so adhva॒re aka॑rma | tvaM vizva॑sya su॒ratha॑sya bodhi॒ sarvaM॒ tada॑gne amRta svade॒ha || tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma | tvaM vizvasya surathasya bodhi sarvaM tadagne amRta svadeha ||

hk transliteration