Rig Veda

Progress:24.8%

त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजा॑: । त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥ त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः । त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥

sanskrit

From you, verily, son of strength, many and various benefactions and various kinds of food devolve upon the devout (worshipper) do you grant us, Agni, infinite wealth, and (a son) observant of truth, with speech devoid of guile.

english translation

tvaddhi pu॑tra sahaso॒ vi pU॒rvIrde॒vasya॒ yantyU॒tayo॒ vi vAjA॑: | tvaM de॑hi saha॒sriNaM॑ ra॒yiM no॑'dro॒gheNa॒ vaca॑sA sa॒tyama॑gne || tvaddhi putra sahaso vi pUrvIrdevasya yantyUtayo vi vAjAH | tvaM dehi sahasriNaM rayiM no'drogheNa vacasA satyamagne ||

hk transliteration

तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥ तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥

sanskrit

Divine (Agni), mighty and omniscient, these (are the offerings) which we mortals present to you in the sacrifice; do you be cognizant of every respectable worshipper, and partake, immortal of all (his offerings) on this occasion.

english translation

tubhyaM॑ dakSa kavikrato॒ yAnI॒mA deva॒ martA॑so adhva॒re aka॑rma | tvaM vizva॑sya su॒ratha॑sya bodhi॒ sarvaM॒ tada॑gne amRta svade॒ha || tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma | tvaM vizvasya surathasya bodhi sarvaM tadagne amRta svadeha ||

hk transliteration