Rig Veda

Progress:25.1%

वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥ वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥

sanskrit

Radiant with great glory, repel the hostile rākṣasas and piśācas; may I be in (the enjoyment) of the favour of the great (Agni), the giver of prosperity, and in the service of (him who is) easily invoked.

english translation

vi pAja॑sA pR॒thunA॒ zozu॑cAno॒ bAdha॑sva dvi॒So ra॒kSaso॒ amI॑vAH | su॒zarma॑No bRha॒taH zarma॑Ni syAma॒gnera॒haM su॒hava॑sya॒ praNI॑tau || vi pAjasA pRthunA zozucAno bAdhasva dviSo rakSaso amIvAH | suzarmaNo bRhataH zarmaNi syAmagnerahaM suhavasya praNItau ||

hk transliteration