Rig Veda

Progress:83.4%

यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ । व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभि॑: ॥ यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति । वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥

sanskrit

All other beings are, as it were, branches of him, who, truthful, eternal, and vast, shines amid the waters with pure and divine (radiance); and the shrubs, with their products, are born (of him).

english translation

yo a॒psvA zuci॑nA॒ daivye॑na R॒tAvAja॑sra urvi॒yA vi॒bhAti॑ | va॒yA ida॒nyA bhuva॑nAnyasya॒ pra jA॑yante vI॒rudha॑zca pra॒jAbhi॑: || yo apsvA zucinA daivyena RtAvAjasra urviyA vibhAti | vayA idanyA bhuvanAnyasya pra jAyante vIrudhazca prajAbhiH ||

hk transliteration