Rig Veda

Progress:81.1%

ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः । नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥ ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥

sanskrit

They, the Rudras, (equipped) with melodious (lutes), and decorated with purple ornaments, exult in the dwellings of the waters; and scattering the clouds with rappid vigour, they are endowed with delightful and beautiful forms.

english translation

te kSo॒NIbhi॑raru॒Nebhi॒rnAJjibhI॑ ru॒drA R॒tasya॒ sada॑neSu vAvRdhuH | ni॒megha॑mAnA॒ atye॑na॒ pAja॑sA suzca॒ndraM varNaM॑ dadhire su॒peza॑sam || te kSoNIbhiraruNebhirnAJjibhI rudrA Rtasya sadaneSu vAvRdhuH | nimeghamAnA atyena pAjasA suzcandraM varNaM dadhire supezasam ||

hk transliteration